A 586-22 Saṃskṛtavākyāvalī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 586/22
Title: Saṃskṛtavākyāvalī
Dimensions: 17.2 x 6.5 cm x 14 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 8/1260
Remarks: A 1212/4
Reel No. A 586-22 Inventory No. 60168
Title Saṃskṛtavākyāvali
Subject *Sāhitya
Language Sanskrit
Manuscript Details
Script Newari
Material Thyāsaphu
State Incomplete
Size 17.2 x 6.5 cm
Folios 11
Lines per Folio 6
Foliation
Date of Copying
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 1-1696
Used for edition no/yes
Manuscript Features
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ ||
atha vaiyākaraṇānāṃ vyavahārārthaṃ katipayasaṃskṛtapadāni mayā khyaṃte(!) ||
are mayā snānārthaṃ gaṃtavyaṃ śīghraṃ gaṃtavyaṃ pākas tu jātaḥ || kati brāhmaṇāḥ bhoja⟨tha⟩nārtham āneyāḥ || eka eka brāhmaṇa āneyaḥ anānasāmagrī tarhi dātavyā jalapātraṃ grāhyaṃ kuśa grāhyaḥ ||
(x.1:1-4)
End
kasmichāstre(!) (aptikāgnibhṛtti) bhavaṃti na jñāyate vā || mayā jñāyate |
yadyapi tathāpi bhavaṃto vadaṃtu || svāminaūcur vyākaraṇe atikāṭhinyaṃ varttate |
idaṃ kiṃ kasmiñ chātre iti vṛddhiḥr vyākaraṇe ityuktaṃ || mayā samīcīnam ucyate ||
tat katham i(!) cet || śṛṇu śāstraśabdena veda ucyate | vesasyaiva śāstraṃ śabdavyavahāro mukhyaṃ || vyākaraṇe gauṇaḥ darśane tu atīva gauṇaḥ |
tat katham iti cet || śṛṇu vyākaraṇaṃ mukhyaṃ bhavati vedasya tu
(x.12a:1-12b1)
Microfilm Details
Reel No. A586/22
Date of Filming 28-05-1973
Exposures 15
Used Copy Kathmandu
Type of Film positive
Remarks The first exposure is filmed double.
Catalogued by BK
Date 30-04-2004
Bibliography