A 586-22 Saṃskṛtavākyāvalī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 586/22
Title: Saṃskṛtavākyāvalī
Dimensions: 17.2 x 6.5 cm x 14 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 8/1260
Remarks: A 1212/4


Reel No. A 586-22 Inventory No. 60168

Title Saṃskṛtavākyāvali

Subject *Sāhitya

Language Sanskrit

Manuscript Details

Script Newari

Material Thyāsaphu

State Incomplete

Size 17.2 x 6.5 cm

Folios 11

Lines per Folio 6

Foliation

Date of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-1696

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

atha vaiyākaraṇānāṃ vyavahārārthaṃ katipayasaṃskṛtapadāni mayā khyaṃte(!) ||

are mayā snānārthaṃ gaṃtavyaṃ śīghraṃ gaṃtavyaṃ pākas tu jātaḥ || kati brāhmaṇāḥ bhoja⟨tha⟩nārtham āneyāḥ || eka eka brāhmaṇa āneyaḥ anānasāmagrī tarhi dātavyā jalapātraṃ grāhyaṃ kuśa grāhyaḥ ||

(x.1:1-4)

End

kasmichāstre(!) (aptikāgnibhṛtti) bhavaṃti na jñāyate vā || mayā jñāyate |

yadyapi tathāpi bhavaṃto vadaṃtu || svāminaūcur vyākaraṇe atikāṭhinyaṃ varttate |

idaṃ kiṃ kasmiñ chātre iti vṛddhiḥr vyākaraṇe ityuktaṃ || mayā samīcīnam ucyate ||

tat katham i(!) cet || śṛṇu śāstraśabdena veda ucyate | vesasyaiva śāstraṃ śabdavyavahāro mukhyaṃ || vyākaraṇe gauṇaḥ darśane tu atīva gauṇaḥ |

tat katham iti cet || śṛṇu vyākaraṇaṃ mukhyaṃ bhavati vedasya tu

(x.12a:1-12b1)

                                                                  

Microfilm Details

Reel No. A586/22

Date of Filming 28-05-1973

Exposures 15

Used Copy Kathmandu

Type of Film positive

Remarks The first exposure is filmed double.

Catalogued by BK

Date 30-04-2004

Bibliography